सीधे मुख्य सामग्री पर जाएं

संदेश

फ़रवरी, 2009 की पोस्ट दिखाई जा रही हैं

सरस्वती वंदना

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वन्दिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा।।1।। आशासु राशीभवदंगवल्ली – भासैव दासीकृतदुग्धसिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दुं वन्देSरविन्दासनसुन्दरि त्वाम्।।2।। शारदा शारदाम्भोजवदना वदनाम्बुजे। सर्वदा सर्वदास्माकं सन्निधिं क्रियात्।।3।। सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम्। देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना:।।4।। पातु नो निकषग्रावा मतिहेम्न: सरस्वती । प्राज्ञेतरपरिच्छेदं वचसैव करोति या।।5।। शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्। हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।6।। वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरण्चिहरीशवन्द्ये। कीर्तिप्रदेSखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम्।।7।। श्वेताब्जपूर्णविमलासनसंस्थिते हे श्वेताम्बरावृतमनोहरम...