नील सरस्वती स्तोत्र घोररूपे महारावे सर्वशत्रुभयंकरि । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।1।। ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते । जाड्यपापहरे देवि त्राहि मां शरणागतम् ।।2।। जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि । द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ।।3।। सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते । सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ।।4।। जडानां जडतां हन्ति भक्तानां भक्तवत्सला । मूढ़तां हर मे देवि त्राहि मां शरणागतम् ।।5।। वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नम: । उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ।।6।। बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । मूढत्वं च हरेद्देवि त्राहि मां शरणागतम् ।।7।। इन्द्रादिविलसदद्वन्द्ववन्दिते करुणामयि । तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ।।8।। अष्टभ्यां च चतुर्दश्यां नवम्यां य: पठेन्नर:। षण्मासै: सिद्धिमाप्नोति नात्र कार्या विचारणा ।।9।। मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां विद्यां तर्कव्याकरणादिकम ।।10।। इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वित: । तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते ।...
किसी की महत्ता मानते हुए श्रद्धापूर्वक उसकी पूजा करने की क्रिया या भाव