श्री संकटा स्तोत्र
सद्य: सङ्कटतारिणीम् गुणमयीमारक्तवर्णाम् शुभाम् ।
अक्षस्स्रग्जलपूर्णकुम्कमलं शङ्खं गदां विभ्रतीम्
त्रैशल डमरुञ्य खड्गविधृतां चक्राभयाद्यां पराम् ॥१॥
सङ्कटा प्रथम नाम द्वितीयं विजया तथा ।
तृतीय कामदा प्रोक्तं चतुर्थम् दु:खहारिणी ॥२॥
सर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा ।
सप्तम भीमनयना सर्वरोगहताष्टमम् ॥३॥
नामाष्टकमिद पुण्यं त्रिसन्ध्य श्रद्धयान्वित: ।
य: पठेत् पाठयेद्वापि नरो मुच्येत सङ्कटात् ॥४॥
॥ इति श्री सङ्कटास्तोत्र: सम्पूर्ण ॥
टिप्पणियाँ