सीधे मुख्य सामग्री पर जाएं

मनसादेवी स्तोत्रम्

मनसादेवी स्तोत्रम् 

।। अथ ध्यानः ।।
चारु-चम्पक-वर्णाभां, सर्वांग-सु-मनोहराम् ।नागेन्द्र-वाहिनीं देवीं, सर्व-विद्या-विशारदाम् ।।

।। मूल-स्तोत्र ।।
श्रीनारायण उवाच ।नमः सिद्धि-स्वरुपायै, वरदायै नमो नमः ।नमः कश्यप-कन्यायै, शंकरायै नमो नमः ।।
बालानां रक्षण-कर्त्र्यै, नाग-देव्यै नमो नमः ।नमः आस्तीक-मात्रे ते, जरत्-कार्व्यै नमो नमः ।।
तपस्विन्यै च योगिन्यै, नाग-स्वस्रे नमो नमः ।साध्व्यै तपस्या-रुपायै, शम्भु-शिष्ये च ते नमः ।।

।। फल-श्रुति ।।
इति ते कथितं लक्ष्मि ! मनसाया स्तवं महत् ।यः पठति नित्यमिदं, श्रावयेद् वापि भक्तितः ।।
न तस्य सर्प-भीतिर्वै, विषोऽप्यमृतं भवति ।वंशजानां नाग-भयं, नास्ति श्रवण-मात्रतः ।।

।।अथ द्वितीय मनसादेवी स्तोत्रम् ।।
देवी त्वां स्तोतुमिच्छामि सा विनां प्रवरा परम् ।‎परात्परां च परमां नहि स्तोतुं क्षयोsधुना ।। १ ।।
स्तोत्राणां लक्षणं वेदे स्वभावाव्यानत: परम् ।‎न क्षम: प्रकृति वक्तुं गुणानां तब सुव्रते ।। २ ।।
शुद्रसत्वस्वरुपा त्वम् कोपहिंसाविवर्जिता ।‎न च सप्तो मुनिस्तेन त्यक्तया च त्वया यत: ।। ३ ।।
त्वं मया पूजिता साध्वी जननी च यथाsदिति: ।‎दयारुपा च भगिनी क्षमारुपा यथा प्रसु: ।। ४ ।।
त्वया मे रक्षिता: प्राणा: पुत्रदारा सुरेश्वरी ।‎अहं करोमि त्वां पूज्यां मम प्रीतिश्छ वर्धते ।। ५ ।।
नित्यं यद्यपि पूज्यां त्वां भवेsत्र जगदम्बिके ।‎तथाsपि तव पूजां वै वर्धयामि पुन: पुन: ।। ६ ।।
ये त्वयाषाढसङ्क्रान्त्या पूजयिष्यन्ति भक्तित: ।‎पञ्चम्यां मनसारव्या यां मासान्ते दिने दिने ।। ७ ।।
पुत्रपौत्रादयस्तेषां वर्धन्ते न धनानि च ।‎यशस्विन: कीर्तिमन्तो विद्यावन्तो गुणान्विता: ।। ८ ।।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जना: ।‎लक्ष्मी हीना भविष्यन्ति तेषां नागभयं सदा ।। ९ ।।
त्वं स्वर्गलक्ष्मी: स्वर्गे च वैकुण्ठे कमलाकला ।‎नारायणांशो भगवन् जरत्कारुर्मुनीश्वर: ।। १० ।।
तपसा तेजसा त्वं च मनसा ससृजे पिता ।‎अस्माकं रक्षणायैव तेन त्वं मनसाभिदा ।। ११ ।।
मनसादेवी त्वं शक्त्या चाssत्मना सिद्धयोगिनी ।‎तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। १२ ।।
यां भक्त्या मनसा देवा: पूजयन्त्यंनिशं भृशम् ।‎तेन त्वं मनसादेवीं प्रवदन्ति पुराविद: ।। १३ ।।
सत्त्वरुपा च देवी त्वं शश्वत्सर्वानषेवया ।‎यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।। १४ ।।
इदं स्तोत्रं पुण्यवीजं तां संपूज्य च य: पठेत् ।‎तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। १५ ।।
विषं भवेत्सुधातुल्य सिद्धस्तोत्रं यदा पठेत् ।‎पञ्चलक्ष जपेनैव सिद्ध्यस्तोत्रो भवेन्नर ।।‎सर्पशायी भवेत्सोsपि निश्चितं सर्ववाहन: ।। १६ ।।‎
।। इति महेन्द्रकृतं मनसादेवीस्तोत्रं समसम्पूर्णम् ।।


।। अथ मनसा द्वादशनाम स्तोत्रम् ।।
ॐ नमो मनसायैजरत्कारु जगद्गौरी मनसा सिद्धयोगिनी ।‎वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। १ ।।
जरत्कारुप्रियाssस्तीकमाता विषहरीती च ।‎महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। २ ।।
द्वादशैतानि नामानि पूजाकाले च य: पठेत् ।‎तस्य नागभयं नास्ति तस्य वंशोद्भस्य च ।। ३ ।।
नागभीते च शयने नागग्रस्ते च मन्दिरे ।‎नागभीते महादुर्गे नागवेष्ठितविग्रहे ।। ४ ।।
इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशय: ।‎नित्यं पठेद् य: तं दृष्ट्वा नागवर्ग: पलायते ।। ५ ।।
नागौधं भूषणं कृत्वा स भवेत् नागवाहना: ।‎नागासनो नागतल्पो महासिद्धो भवेन्नर: ।। ६ ।।
।। इति मनसादेवीद्वादशनाम स्तोत्र सम्पूर्णम् ।। 



 मनसादेवी स्तोत्रम्
।। अथ ध्यानः ।।


चारु-चम्पक-वर्णाभां, सर्वांग-सु-मनोहराम् ।
नागेन्द्र-वाहिनीं देवीं, सर्व-विद्या-विशारदाम् ।।
।। मूल-स्तोत्र ।।
श्रीनारायण उवाच ।
नमः सिद्धि-स्वरुपायै, वरदायै नमो नमः ।
नमः कश्यप-कन्यायै, शंकरायै नमो नमः ।।


बालानां रक्षण-कर्त्र्यै, नाग-देव्यै नमो नमः ।
नमः आस्तीक-मात्रे ते, जरत्-कार्व्यै नमो नमः ।।


तपस्विन्यै च योगिन्यै, नाग-स्वस्रे नमो नमः ।
साध्व्यै तपस्या-रुपायै, शम्भु-शिष्ये च ते नमः ।।


।। फल-श्रुति ।।
इति ते कथितं लक्ष्मि ! मनसाया स्तवं महत् ।
यः पठति नित्यमिदं, श्रावयेद् वापि भक्तितः ।।


न तस्य सर्प-भीतिर्वै, विषोऽप्यमृतं भवति ।
वंशजानां नाग-भयं, नास्ति श्रवण-मात्रतः ।।


।।अथ द्वितीय मनसादेवी स्तोत्रम् ।।


देवी त्वां स्तोतुमिच्छामि सा विनां प्रवरा परम् ।
‎परात्परां च परमां नहि स्तोतुं क्षयोsधुना ।। १ ।।


स्तोत्राणां लक्षणं वेदे स्वभावाव्यानत: परम् ।
‎न क्षम: प्रकृति वक्तुं गुणानां तब सुव्रते ।। २ ।।


शुद्रसत्वस्वरुपा त्वम् कोपहिंसाविवर्जिता ।
‎न च सप्तो मुनिस्तेन त्यक्तया च त्वया यत: ।। ३ ।।


त्वं मया पूजिता साध्वी जननी च यथाsदिति: ।
‎दयारुपा च भगिनी क्षमारुपा यथा प्रसु: ।। ४ ।।


त्वया मे रक्षिता: प्राणा: पुत्रदारा सुरेश्वरी ।
‎अहं करोमि त्वां पूज्यां मम प्रीतिश्छ वर्धते ।। ५ ।।


नित्यं यद्यपि पूज्यां त्वां भवेsत्र जगदम्बिके ।
‎तथाsपि तव पूजां वै वर्धयामि पुन: पुन: ।। ६ ।।


ये त्वयाषाढसङ्क्रान्त्या पूजयिष्यन्ति भक्तित: ।
‎पञ्चम्यां मनसारव्या यां मासान्ते दिने दिने ।। ७ ।।


पुत्रपौत्रादयस्तेषां वर्धन्ते न धनानि च ।
‎यशस्विन: कीर्तिमन्तो विद्यावन्तो गुणान्विता: ।। ८ ।।


ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जना: ।
‎लक्ष्मी हीना भविष्यन्ति तेषां नागभयं सदा ।। ९ ।।


त्वं स्वर्गलक्ष्मी: स्वर्गे च वैकुण्ठे कमलाकला ।
‎नारायणांशो भगवन् जरत्कारुर्मुनीश्वर: ।। १० ।।


तपसा तेजसा त्वं च मनसा ससृजे पिता ।
‎अस्माकं रक्षणायैव तेन त्वं मनसाभिदा ।। ११ ।।


मनसादेवी त्वं शक्त्या चाssत्मना सिद्धयोगिनी ।
‎तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। १२ ।।


यां भक्त्या मनसा देवा: पूजयन्त्यंनिशं भृशम् ।
‎तेन त्वं मनसादेवीं प्रवदन्ति पुराविद: ।। १३ ।।


सत्त्वरुपा च देवी त्वं शश्वत्सर्वानषेवया ।
‎यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।। १४ ।।


इदं स्तोत्रं पुण्यवीजं तां संपूज्य च य: पठेत् ।
‎तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। १५ ।।


विषं भवेत्सुधातुल्य सिद्धस्तोत्रं यदा पठेत् ।
‎पञ्चलक्ष जपेनैव सिद्ध्यस्तोत्रो भवेन्नर ।।
‎सर्पशायी भवेत्सोsपि निश्चितं सर्ववाहन: ।। १६ ।।
‎।। इति महेन्द्रकृतं मनसादेवीस्तोत्रं समसम्पूर्णम् ।।


।। अथ मनसा द्वादशनाम स्तोत्रम् ।।


ॐ नमो मनसायै
जरत्कारु जगद्गौरी मनसा सिद्धयोगिनी ।
‎वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। १ ।।


जरत्कारुप्रियाssस्तीकमाता विषहरीती च ।
‎महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। २ ।।


द्वादशैतानि नामानि पूजाकाले च य: पठेत् ।
‎तस्य नागभयं नास्ति तस्य वंशोद्भस्य च ।। ३ ।।


नागभीते च शयने नागग्रस्ते च मन्दिरे ।
‎नागभीते महादुर्गे नागवेष्ठितविग्रहे ।। ४ ।।


इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशय: ।
‎नित्यं पठेद् य: तं दृष्ट्वा नागवर्ग: पलायते ।। ५ ।।


नागौधं भूषणं कृत्वा स भवेत् नागवाहना: ।
‎नागासनो नागतल्पो महासिद्धो भवेन्नर: ।। ६ ।।

।। इति मनसादेवीद्वादशनाम स्तोत्र सम्पूर्णम् ।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

नवरात्र

नवरात्र भारतवर्ष में हिंदूओं द्वारा मनाया जाने प्रमुख पर्व है। इस दौरान मां के नौ अलग-अलग रूपों की पूजा की जाती है। वैसे तो एक वर्ष में चैत्र, आषाढ़, आश्विन और माघ के महीनों में कुल मिलाकर चार बार नवरात्र आते हैं लेकिन चैत्र और आश्विन माह के शुक्ल पक्ष की प्रतिपदा से नवमी तक पड़ने वाले नवरात्र काफी लोकप्रिय हैं। बसंत ऋतु में होने के कारण चैत्र नवरात्र को वासंती नवरात्र तो शरद ऋतु में आने वाले आश्विन मास के नवरात्र को शारदीय नवरात्र भी कहा जाता है। चैत्र और आश्विन नवरात्र में आश्विन नवरात्र को महानवरात्र कहा जाता है। इसका एक कारण यह भी है कि ये नवरात्र दशहरे से ठीक पहले पड़ते हैं दशहरे के दिन ही नवरात्र को खोला जाता है। नवरात्र के नौ दिनों में मां के अलग-अलग रुपों की पूजा को शक्ति की पूजा के रुप में भी देखा जाता है। मां शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कुष्मांडा, स्कंदमाता, कात्यायनी, कालरात्रि, महागौरी और सिद्धिदात्रि मां के नौ अलग-अलग रुप हैं। नवरात्र के पहले दिन घटस्थापना की जाती है। इसके बाद लगातार नौ दिनों तक मां की पूजा व उपवास किया जाता है। दसवें दिन कन्या पूजन के पश्चात उ...

Mahashivratri katha-2

भगवान शिव ने केतकी का फूल का  पूजा से किए त्याग क्यों किया ? शिवरात्रि हर माह के कृष्ण पक्ष कि चतुर्दशी तिथि को मनाई जाती है, किन्तु फाल्गुन माह के कृष्ण पक्ष की चतुर्दशी को महाशिवरात्रि के रूप में मनाया जाता है। एक बार भगवान विष्णु और ब्रह्मा जी कौन बड़ा और कौन छोटा है, इस बात का फैसला कराने के लिए भगवान शिव के पास पहुंचे। इस पर भगवान शिव ने एक शिवलिंग को प्रकट कर उन्हें उसके आदि और अंत पता लगाने को कहा। उन्होंने कहा जो इस बात का उत्तर दे देगा वही बड़ा है। इसके बाद विष्णु जी उपर की ओर चले और काफी दूर तक जाने के बाद पता नहीं लगा पाए। उधर ब्रह्मा जी नीचे की ओर चले और उन्हें भी कोई छोर न मिला। नीचे की ओर जाते समय उनकी नजर केतकी के पुष्प पर पड़ी, जो उनके साथ चला आ रहा था। उन्होंने केतकी के पुष्प को भगवान शिव से झूठ बोलने के लिए मना लिया। जब ब्रह्मा जी ने भगवान शिव से कहा कि मैंने पता लगा लिया है और केतकी के पुष्प से झूठी गवाही भी दिलवा दी तो त्रिकालदर्शी शिव ने ब्रह्मा जी और केतकी के पुष्प का झूठ जान लिया। उसी समय उन्होंने न सिर्फ ब्रह्मा जी के उस सिर को काट दिया जिसने...

बजरंगबली के अचूक व प्रभावी मंत्र

 आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर | त्वं रवे तारय स्वास्मानस्मात्संसार सागरात || बार-बार परेशानी व कार्यों में रुकावट हो तो हनुमानजी के मंदिर में जाकर गुड एवं चने का प्रसाद चढ़ाना चाहिए। उस प्रसाद को वहीं मंदिर में ही बांट देना चाहिए। ॐ नमो हनुमते रुद्रावताराय विश्वरूपाय अमित विक्रमाय प्रकटपराक्रमाय महाबलाय सूर्य कोटिसमप्रभाय रामदूताय स्वाहा।। अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् | सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि || Hanuman ji Dhyan Ka Mantra ॐ ऐं ह्रीं हनुमते श्री रामदूताय नमः Om Aim Hreem Hanumate, Shri Ram Dootaaya Namah यश-कीर्ति के लिए हनुमान मंत्र ऊँ नमो हनुमते रुद्रावताराय विश्वरूपाय अमितविक्रमाय प्रकट-पराक्रमाय महाबलाय सूर्यकोटिसमप्रभाय रामदूताय स्वाहा। शत्रु पराजय के लिए- ऊँ नमो हनुमते रुद्रावताराय रामसेवकाय रामभक्तितत्पराय रामहृदयाय लक्ष्मणशक्ति भेदनिवावरणाय लक्ष्मणरक्षकाय दुष्टनिबर्हणाय रामदूताय स्वाहा। 3. शत्रु पर विजय तथा वशीकरण के लिए- ऊँ नमो हनुमते रुद्रावताराय सर्वशत्रुसंहरणाय सर्वरोगहराय सर्ववशीकरणाय रामदूताय स्वाह...